Dvāviṃśatitamaparivartaḥ

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:


 



navamameva liṅgaṃ kathayannāha | atha khalu bhagavannityādi | tatra phalāvasthāḥ ṣaṭpāramitāḥ śāstā,prathamādhigamamārgasandarśanāllabdhālokāvasthā mārgaḥ,adhikālokarūpatvāt vṛddhālokāvasthā ālokaḥ,grāhyagrāhakābhāvatattvaikadeśapraviṣṭatvāt tattvārthaikadeśaprasṛtāvasthāulkā,anantaraṃ tattvajñānodayādānantaryasamādhyavasthā avabhāsaḥ,sarvopadravanivāraṇāt prathamāyāṃ bhūmau trāṇaṃ ,tadāśayaprayogābandhyatvapadasthānena dvitīyāyāṃ śaraṇaṃ | niravadyarativastutvātṛtīyāyāṃ layanaṃ,paramāryatvāgamanapadasthānena caturthyāṃ parāyaṇaṃ,traidhātukaparicchinnatvātpañcabhyāṃ dvīpaḥ,prajñāpāramitāsvabhāvatvāt ṣaṣṭhyāṃ mātā,upāyarūpatvātsaptamyāṃ pitā,praṇidhānātmakatvādaṣṭabhyāṃ jñānāya,balapāramitālakṣaṇatvānnavamyāṃ bodhāya,jñānapāramitātiriktatvena daśamyāmanuttarāyai samyaksambodhaye saṃvartanta ityarthabhedaḥ | anuccalanakāraṇabhogāgārasaktipratipakṣeṇa yathākramaṃ dānaśīlapāramite | nivṛttikāraṇasāṃsārikasattvavipratipattijaduḥkhadīrghakālikaśuklapakṣaprayogaparikhedapratipakṣeṇa yathāsaṃkhyaṃ kṣāntivīryapāramite | vipraṇāśakāraṇavikṣepadauṣprajñapratipakṣeṇa tathaiva dhyānaprajñāpāramite cetyevaṃ vipakṣapratipakṣavyavasthānataḥ ṣaḍiti saṃkhyāvyavasthānam | tathā catasṛbhiḥ pāramitābhiravikṣepakāraṇairekā pāramitā'vikṣepaḥ sampadyate yamavikṣepaṃ niśritya yathāvaddharmatattvāvabodhādbuddhadharmāḥ samudāgacchantītyevaṃ sarvabuddhadharmasamudāgamapadasthānataḥ saṃkhyāvyavasthānam | tathā dānapāramitayā sattvānugrahācchīlapāramitayā'nupaghātāt,kṣāntipāramitayopaghātamarṣaṇāt,vīryapāramitayā kṛtyavyāpāragamanāt,sattvān paripācane yogyān kṛtvā vikṣiptacittānāṃ samādhānāya dhyānapāramitayā,samāhitacittānāṃ vimokṣāya prajñāpāramitayā,avavādanāt paripāka ityevaṃ sattvaparipācanānukūlyato'pi saṃkhyāvyavasthānamavaseyam | tathaiva tatkasya hetorityāśaṅkyāha | atra hītyādi | kalyāṇamitrārthameva spaṣṭayannāha | ye'pi te subhūta ityādi | pūrvavattatkasya hetorityāśaṅkyāha | āsu hityādi | yāvāṃśca kaścidbuddhadharma ityasya sarvākārajñatādyaṣṭābhisamayakrameṇa vibhañjanādbuddhajñānamityaṣṭapadāni | upasaṃharannāha | tasmāttarhītyādi | daśamasarvaprakāraprajñāpāramitāśikṣaṇaliṅgārthamāha | āsu khalu punarityādi | tahaiva tatkasya hetorityāśaṅkyāha | eṣā hītyādi | darśanabhāvanāviśeṣāśaikṣamārgaprāpaṇādyathākramaṃ nāyiketyādi padacatuṣṭayam | ādāvutpādanājjanayitrī | paścātsaṃvardhanāddhātrī | pūrvavat tatkasya hetorityāśaṅkyāha | prajñāpāramitetyādi | ekādaśasarvānabhiniveśaliṅgārthamāha | kiṃ lakṣaṇetyādi | asaṅgalakṣaṇeti | anabhiniveśasvabhāvā | padaparamatvādāha | syādbhagavannityādi | nyāyasya tulyatvādāha | evametadityādi | tathaiva tatkasya hetorityāśaṅkyāha | sarvadharmāhītyādi | tatra hetuphalabhāvarahitatvādyathāsaṃkhyaṃ viviktāḥ śūnyā iti kecit | śūnyatve saṃkleśādyabhāva ityāha |yadi bhagavannityādi | sarvadharmo nopalabhyata iti | śūnyatvādeveti bhāvaḥ | asya bhāṣitasyeti | saṃkleśādyanupapattau viviktaśūnyatādeśanāyāḥ | pratipraśnena parihartumāha | tatkiṃ manyasa ityādi | saṃkleśo vyavadānañca prajñāyata iti śūnyatve'pi sarvadharmāṇāṃ saṃvṛtyā karmaphalasambandhasya vidyamānatvādyathābhiniveśastathā saṃkleśo yathā cānabhiniveśastathā vyavadānaṃ prajñāyata iti | dvādaśabuddhabodhyāsannībhavanaliṅgārthamāha | evaṃ ca bhagavaṃścaran bodhisattva ityādi | tathaiva tatkasya hetorityāśaṅkyāha | anavibhūtamityādi | ādarśādijñānacatuṣṭayabhedena buddhatvamityādi padacatuṣṭayam | tathaivānuvadannāha | evametadityādi | etāvantyeva liṅgānyavasātavyāni | tathā coktam |



 



svapnāntare'pi svapnābhāsarvadharmekṣaṇādikam|



mūrdhaprāptasya yogasya liṅgaṃ dvādaśadhā matam||1|| iti



 



liṅgenaivaṃ lakṣitasya katiprakārā vivṛddhiriti | jambūdvīpakādisattvatathāgatasatkārādipuṇyādikāṃ prathamāṃ vivṛddhiṃ vaktumāha | sacet punaḥ subhūte ye jambūdvīpe sattvā ityādi | jambūdvīpasyopalakṣaṇatvātrisāhasramahāsāhasralokadhātavīyasattvānāmapyatra grahaṇaṃ pañcaviṃśatisāhasrikāyāṃ tathābhidhānāt | tathaiva tatkasya hetorityāśaṅkyāha | yathā yathā hītyādi | dakṣiṇīyatāṃ gacchatīti | puṇyakṣetratāṃ pratipadyate | etadeva kuta iti | tatkasya hetorityāśaṅkyāha | tathā hītyādi | sthāpayitveti | parityajya | pūrvavattatkasya hetorityāśaṅkyāha | apratipudgalā hītyādi | pratyakṣānumānāgamārthānadhigamādapratipudgalā ityādipadatrayaṃ daiśikatvādityapare | prakārāntareṇāpi puṇyābhibhavatvaṃ vaktumāha | kathañcetyādi | badhyagatāniveti | maraṇārhāniva | kṣaṇāṃśca virājayata iti pāpānuṣṭhānena manuṣyādibhāvānnāśayataḥ | dāyakānāmiti | samādāyakānāṃ | dānapatīnāmiti | sākṣāddātṝṇām | dakṣiṇāṃ viśodhayantīti samyak phalavatīṃ kurvantītyarthaḥ | anena manasikāreṇeti | sattvānāṃ mārgāpadeśādisvabhāve | tathaiva tatkasya hetorityāśaṅkyāha| yo hyenānityādi | sa eveti | mahopāyakauśalāyā māturālambane sa eva sattvopakāramanaskāraḥ | yathā'yamiti maitryādisvabhāvo manaskāraḥ | kṣapayedityatikrāmet | dvitīyaviśiṣṭaprajñāpāramitāmanaskārasvabhāvavivṛddhyarthamāha | tadyathāpi nāma subhūte kenacidevetyādi | maṇiratnajñāne vartamāneneti | tatparīkṣāśāstraparijñānāt | maṇiratnajātijñeneti | lakṣaṇaparijayāt | yāvat sā vā'nyā vā pratilabdhā bhavatīti | sā vā prajñāpāramitā anyā vā samādhirājādisūtrāntadharmatā prāptā bhavati | pustakāpekṣayā sā vā'nyā veti kecit | śūnyatvādavirahitatvaṃ ghaṭata ityāha | yatpunarityādi | pariharannāha | sacetyādi | tathaiva tatkasya hetorityāśaṅkyāha | prajñetyādi | etaduktam | yasmātprajñāpāramitā śūnyā tattvato vivṛddhiparihāṇirahitā,tasmācchūnyāḥ sarvadharmā ityālambanānmanaskārasyāpi śūnyatvādhimokṣe satyaviparyatvāt prajñāpāramitāmanaskārādvirahita ityādi | tṛtīyātiśayānutpattikakṣāntilābhasvarūpavivṛddhyarthaṃ praśnayannāha | sacedbhagavannityādi | pariharannāha | na khalu punarityādi | bodhaye samudāgacchatīti | etaduktam | yataḥ prajñāpāramitāyā hānivṛddhipratiṣedhabaddhobodhisattvasya paramārthato hānivṛddhipratiṣedhastato māyopamabhāvanayā saṃvṛtyā puṇyajñānasaṃbhāraṃ samudānayatyanuttarāñca samyaksaṃbodhimabhisaṃbudhyate'nyathā tattvato hānivṛddhisambhave viparyāso'sannevaiti | etadeva tattvamityāha | sacet subhūte bodhisattva ityādi | caratyayaṃ bodhisattva ityanena kaścit tāttviko dharmaḥ samākṣipta ityabhiprāyādāha | kiṃ punarbhagavan prajñāpāramitā caratītyādi | kathaṃ punarityādi | yadi yathoktaprakārapratiniṣedhena sarvatra | no hīdamityucyate | bhagavatā kathaṃ punaḥ prakārāntareṇa carati | yena caratyayaṃ bodhisattva iti prāguktamityarthaḥ | saṃvṛtyā taduktamityāha | kiṃ punaḥ subhūte samanupaśyasītyādi | tattvata iti bhāvaḥ | upasaṃharannāha | evaṃ khalvityādi | sarvadharmānupalambhādeva paramārthadvāreṇānupapattau māyopamabhāvanayā saṃvṛtyā caraṇādanutpattikeṣu dharmeṣu viśiṣṭādhimuktirbhavati | vaiśāradyapratipadādibhiḥ sarvopalambhabhayābhāvānnirbhīkṛtā pratipat | śrutamayādijñānotpādāyaivaṃ carannityādipadatrayam | ādarśādijñānabhedena cānuttaraṃ buddhajñānamityādipadacatuṣṭayaṃ yojyam | caturthabodhyabodhakadharmānupalambhalakṣaṇavivṛddharthamāha | yā bhagavan sarvadharmāṇāmityādi | saṃvṛtyā vyākaraṇamiti pratipraśnenāha | kimpunaḥ subhūta ityādi | tathaiva tatkasya hetorityāśaṅkyāha | sarvadharmeṣvityādi | na me evaṃ bhavatīti | anenākikalpā mūrdhābhisamaye prajñāpāramiteti kṛtvā bodhisattvasyaivaṃ vikalpābhāvaṃ svavyājenāha ||



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāṃ kalyāṇamitraparivarto nāma dvāviṃśatitamaḥ ||